Welcome to MVS Blog
Q1. (क) 'यथा खनन् खनित्रेण .... शुश्रूषुरधिगच्छति' इति श्लोकं प्रपूर्य अन्वयसहितां व्याख्यां कुरुत?
Answer.
यथा खनन् खनित्रेण नरो वार्यधिगच्छति।
तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति।।2॥
अन्वयः
यथा खनित्रेण खनन् नरः वारि अधिगच्छति तथा शुश्रूषुः गुरुगताम् विद्याम् अधिगच्छति।।
व्याख्या:
जिस प्रकार कुदाल से खनन कार्य करता हुआ मनुष्य ज़मीन के अंदर से जल को प्राप्त कर लेता है उसी प्रकार गुरु के अधिकाधिक समीप रहने एवं गुरु की
सेवा करने से विद्या की प्राप्ति भी हो जाती है।
भावार्थ:
यथा कश्चित् नरः खनित्रेण खननकार्यं कुर्वन् वारि अर्थात् जलं प्राप्तोति तथा यः छात्र: गुरोः शुश्रूषां करोति सः गुरुगतां सर्वां विद्याम् अधिगच्छति।
Q2. (क) 'शरीरमाद्यं खलु धर्मसाधनम्' इति पाठस्य सारं स्वशब्देषु लिखत।
Answer. "शरीरं धर्मसाधनम्" इति धर्मार्थकाममुक्तिप्राप्त्यर्थं शरीरं आवश्यकम् इत्यर्थ: । स्वस्थ: बलवान् च भवितुं सर्वेषां कर्तव्यं यतः स्वस्थशरीरं विना कोऽपि लक्ष्यः प्राप्तुं न शक्यते।
Q3. (क) भूव्यासविषयकम् आर्यभट्टस्य सिद्धान्तं निरूपयत।
Click Here For Full Tma Salution
Q4. (क) प्रातः जागरणं दन्तधावनं च आयुर्वेदोक्तनियमान् विशदयत।
Q5. (क) 'ईश: क्व अस्ति' इत्यत्र मवेः मतं विशदयत।
Q6. क. 'भारतीयविज्ञानम्' इति पाठे आगतानां वैज्ञानिकसिद्धान्तानां सूचिनिर्माणं कृत्वा तेषां विवरणं लिखत।
0 Response